Declension table of ?lobhitā

Deva

FeminineSingularDualPlural
Nominativelobhitā lobhite lobhitāḥ
Vocativelobhite lobhite lobhitāḥ
Accusativelobhitām lobhite lobhitāḥ
Instrumentallobhitayā lobhitābhyām lobhitābhiḥ
Dativelobhitāyai lobhitābhyām lobhitābhyaḥ
Ablativelobhitāyāḥ lobhitābhyām lobhitābhyaḥ
Genitivelobhitāyāḥ lobhitayoḥ lobhitānām
Locativelobhitāyām lobhitayoḥ lobhitāsu

Adverb -lobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria