Declension table of ?lobhiṣyat

Deva

NeuterSingularDualPlural
Nominativelobhiṣyat lobhiṣyantī lobhiṣyatī lobhiṣyanti
Vocativelobhiṣyat lobhiṣyantī lobhiṣyatī lobhiṣyanti
Accusativelobhiṣyat lobhiṣyantī lobhiṣyatī lobhiṣyanti
Instrumentallobhiṣyatā lobhiṣyadbhyām lobhiṣyadbhiḥ
Dativelobhiṣyate lobhiṣyadbhyām lobhiṣyadbhyaḥ
Ablativelobhiṣyataḥ lobhiṣyadbhyām lobhiṣyadbhyaḥ
Genitivelobhiṣyataḥ lobhiṣyatoḥ lobhiṣyatām
Locativelobhiṣyati lobhiṣyatoḥ lobhiṣyatsu

Adverb -lobhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria