Declension table of ?lobhiṣyat

Deva

MasculineSingularDualPlural
Nominativelobhiṣyan lobhiṣyantau lobhiṣyantaḥ
Vocativelobhiṣyan lobhiṣyantau lobhiṣyantaḥ
Accusativelobhiṣyantam lobhiṣyantau lobhiṣyataḥ
Instrumentallobhiṣyatā lobhiṣyadbhyām lobhiṣyadbhiḥ
Dativelobhiṣyate lobhiṣyadbhyām lobhiṣyadbhyaḥ
Ablativelobhiṣyataḥ lobhiṣyadbhyām lobhiṣyadbhyaḥ
Genitivelobhiṣyataḥ lobhiṣyatoḥ lobhiṣyatām
Locativelobhiṣyati lobhiṣyatoḥ lobhiṣyatsu

Compound lobhiṣyat -

Adverb -lobhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria