सुबन्तावली लोभयिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | लोभयिष्यन् | लोभयिष्यन्तौ | लोभयिष्यन्तः |
सम्बोधनम् | लोभयिष्यन् | लोभयिष्यन्तौ | लोभयिष्यन्तः |
द्वितीया | लोभयिष्यन्तम् | लोभयिष्यन्तौ | लोभयिष्यतः |
तृतीया | लोभयिष्यता | लोभयिष्यद्भ्याम् | लोभयिष्यद्भिः |
चतुर्थी | लोभयिष्यते | लोभयिष्यद्भ्याम् | लोभयिष्यद्भ्यः |
पञ्चमी | लोभयिष्यतः | लोभयिष्यद्भ्याम् | लोभयिष्यद्भ्यः |
षष्ठी | लोभयिष्यतः | लोभयिष्यतोः | लोभयिष्यताम् |
सप्तमी | लोभयिष्यति | लोभयिष्यतोः | लोभयिष्यत्सु |