सुबन्तावली ?लोभयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालोभयिष्यन्ती लोभयिष्यन्त्यौ लोभयिष्यन्त्यः
सम्बोधनम्लोभयिष्यन्ति लोभयिष्यन्त्यौ लोभयिष्यन्त्यः
द्वितीयालोभयिष्यन्तीम् लोभयिष्यन्त्यौ लोभयिष्यन्तीः
तृतीयालोभयिष्यन्त्या लोभयिष्यन्तीभ्याम् लोभयिष्यन्तीभिः
चतुर्थीलोभयिष्यन्त्यै लोभयिष्यन्तीभ्याम् लोभयिष्यन्तीभ्यः
पञ्चमीलोभयिष्यन्त्याः लोभयिष्यन्तीभ्याम् लोभयिष्यन्तीभ्यः
षष्ठीलोभयिष्यन्त्याः लोभयिष्यन्त्योः लोभयिष्यन्तीनाम्
सप्तमीलोभयिष्यन्त्याम् लोभयिष्यन्त्योः लोभयिष्यन्तीषु

समास लोभयिष्यन्ति लोभयिष्यन्ती

अव्यय ॰लोभयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria