Declension table of ?lobhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelobhayiṣyamāṇā lobhayiṣyamāṇe lobhayiṣyamāṇāḥ
Vocativelobhayiṣyamāṇe lobhayiṣyamāṇe lobhayiṣyamāṇāḥ
Accusativelobhayiṣyamāṇām lobhayiṣyamāṇe lobhayiṣyamāṇāḥ
Instrumentallobhayiṣyamāṇayā lobhayiṣyamāṇābhyām lobhayiṣyamāṇābhiḥ
Dativelobhayiṣyamāṇāyai lobhayiṣyamāṇābhyām lobhayiṣyamāṇābhyaḥ
Ablativelobhayiṣyamāṇāyāḥ lobhayiṣyamāṇābhyām lobhayiṣyamāṇābhyaḥ
Genitivelobhayiṣyamāṇāyāḥ lobhayiṣyamāṇayoḥ lobhayiṣyamāṇānām
Locativelobhayiṣyamāṇāyām lobhayiṣyamāṇayoḥ lobhayiṣyamāṇāsu

Adverb -lobhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria