सुबन्तावली ?लोभयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालोभयिष्यमाणः लोभयिष्यमाणौ लोभयिष्यमाणाः
सम्बोधनम्लोभयिष्यमाण लोभयिष्यमाणौ लोभयिष्यमाणाः
द्वितीयालोभयिष्यमाणम् लोभयिष्यमाणौ लोभयिष्यमाणान्
तृतीयालोभयिष्यमाणेन लोभयिष्यमाणाभ्याम् लोभयिष्यमाणैः लोभयिष्यमाणेभिः
चतुर्थीलोभयिष्यमाणाय लोभयिष्यमाणाभ्याम् लोभयिष्यमाणेभ्यः
पञ्चमीलोभयिष्यमाणात् लोभयिष्यमाणाभ्याम् लोभयिष्यमाणेभ्यः
षष्ठीलोभयिष्यमाणस्य लोभयिष्यमाणयोः लोभयिष्यमाणानाम्
सप्तमीलोभयिष्यमाणे लोभयिष्यमाणयोः लोभयिष्यमाणेषु

समास लोभयिष्यमाण

अव्यय ॰लोभयिष्यमाणम् ॰लोभयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria