Declension table of ?lobhayamāna

Deva

NeuterSingularDualPlural
Nominativelobhayamānam lobhayamāne lobhayamānāni
Vocativelobhayamāna lobhayamāne lobhayamānāni
Accusativelobhayamānam lobhayamāne lobhayamānāni
Instrumentallobhayamānena lobhayamānābhyām lobhayamānaiḥ
Dativelobhayamānāya lobhayamānābhyām lobhayamānebhyaḥ
Ablativelobhayamānāt lobhayamānābhyām lobhayamānebhyaḥ
Genitivelobhayamānasya lobhayamānayoḥ lobhayamānānām
Locativelobhayamāne lobhayamānayoḥ lobhayamāneṣu

Compound lobhayamāna -

Adverb -lobhayamānam -lobhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria