Declension table of ?lobhayamāna

Deva

MasculineSingularDualPlural
Nominativelobhayamānaḥ lobhayamānau lobhayamānāḥ
Vocativelobhayamāna lobhayamānau lobhayamānāḥ
Accusativelobhayamānam lobhayamānau lobhayamānān
Instrumentallobhayamānena lobhayamānābhyām lobhayamānaiḥ lobhayamānebhiḥ
Dativelobhayamānāya lobhayamānābhyām lobhayamānebhyaḥ
Ablativelobhayamānāt lobhayamānābhyām lobhayamānebhyaḥ
Genitivelobhayamānasya lobhayamānayoḥ lobhayamānānām
Locativelobhayamāne lobhayamānayoḥ lobhayamāneṣu

Compound lobhayamāna -

Adverb -lobhayamānam -lobhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria