Declension table of ?loṭitavatī

Deva

FeminineSingularDualPlural
Nominativeloṭitavatī loṭitavatyau loṭitavatyaḥ
Vocativeloṭitavati loṭitavatyau loṭitavatyaḥ
Accusativeloṭitavatīm loṭitavatyau loṭitavatīḥ
Instrumentalloṭitavatyā loṭitavatībhyām loṭitavatībhiḥ
Dativeloṭitavatyai loṭitavatībhyām loṭitavatībhyaḥ
Ablativeloṭitavatyāḥ loṭitavatībhyām loṭitavatībhyaḥ
Genitiveloṭitavatyāḥ loṭitavatyoḥ loṭitavatīnām
Locativeloṭitavatyām loṭitavatyoḥ loṭitavatīṣu

Compound loṭitavati - loṭitavatī -

Adverb -loṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria