Declension table of ?loṭitavat

Deva

NeuterSingularDualPlural
Nominativeloṭitavat loṭitavantī loṭitavatī loṭitavanti
Vocativeloṭitavat loṭitavantī loṭitavatī loṭitavanti
Accusativeloṭitavat loṭitavantī loṭitavatī loṭitavanti
Instrumentalloṭitavatā loṭitavadbhyām loṭitavadbhiḥ
Dativeloṭitavate loṭitavadbhyām loṭitavadbhyaḥ
Ablativeloṭitavataḥ loṭitavadbhyām loṭitavadbhyaḥ
Genitiveloṭitavataḥ loṭitavatoḥ loṭitavatām
Locativeloṭitavati loṭitavatoḥ loṭitavatsu

Adverb -loṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria