Declension table of ?loṭitavat

Deva

MasculineSingularDualPlural
Nominativeloṭitavān loṭitavantau loṭitavantaḥ
Vocativeloṭitavan loṭitavantau loṭitavantaḥ
Accusativeloṭitavantam loṭitavantau loṭitavataḥ
Instrumentalloṭitavatā loṭitavadbhyām loṭitavadbhiḥ
Dativeloṭitavate loṭitavadbhyām loṭitavadbhyaḥ
Ablativeloṭitavataḥ loṭitavadbhyām loṭitavadbhyaḥ
Genitiveloṭitavataḥ loṭitavatoḥ loṭitavatām
Locativeloṭitavati loṭitavatoḥ loṭitavatsu

Compound loṭitavat -

Adverb -loṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria