Declension table of ?loṭiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | loṭiṣyantī | loṭiṣyantyau | loṭiṣyantyaḥ |
Vocative | loṭiṣyanti | loṭiṣyantyau | loṭiṣyantyaḥ |
Accusative | loṭiṣyantīm | loṭiṣyantyau | loṭiṣyantīḥ |
Instrumental | loṭiṣyantyā | loṭiṣyantībhyām | loṭiṣyantībhiḥ |
Dative | loṭiṣyantyai | loṭiṣyantībhyām | loṭiṣyantībhyaḥ |
Ablative | loṭiṣyantyāḥ | loṭiṣyantībhyām | loṭiṣyantībhyaḥ |
Genitive | loṭiṣyantyāḥ | loṭiṣyantyoḥ | loṭiṣyantīnām |
Locative | loṭiṣyantyām | loṭiṣyantyoḥ | loṭiṣyantīṣu |