Declension table of ?loṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeloṭiṣyantī loṭiṣyantyau loṭiṣyantyaḥ
Vocativeloṭiṣyanti loṭiṣyantyau loṭiṣyantyaḥ
Accusativeloṭiṣyantīm loṭiṣyantyau loṭiṣyantīḥ
Instrumentalloṭiṣyantyā loṭiṣyantībhyām loṭiṣyantībhiḥ
Dativeloṭiṣyantyai loṭiṣyantībhyām loṭiṣyantībhyaḥ
Ablativeloṭiṣyantyāḥ loṭiṣyantībhyām loṭiṣyantībhyaḥ
Genitiveloṭiṣyantyāḥ loṭiṣyantyoḥ loṭiṣyantīnām
Locativeloṭiṣyantyām loṭiṣyantyoḥ loṭiṣyantīṣu

Compound loṭiṣyanti - loṭiṣyantī -

Adverb -loṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria