Declension table of ?loṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeloṭiṣyamāṇā loṭiṣyamāṇe loṭiṣyamāṇāḥ
Vocativeloṭiṣyamāṇe loṭiṣyamāṇe loṭiṣyamāṇāḥ
Accusativeloṭiṣyamāṇām loṭiṣyamāṇe loṭiṣyamāṇāḥ
Instrumentalloṭiṣyamāṇayā loṭiṣyamāṇābhyām loṭiṣyamāṇābhiḥ
Dativeloṭiṣyamāṇāyai loṭiṣyamāṇābhyām loṭiṣyamāṇābhyaḥ
Ablativeloṭiṣyamāṇāyāḥ loṭiṣyamāṇābhyām loṭiṣyamāṇābhyaḥ
Genitiveloṭiṣyamāṇāyāḥ loṭiṣyamāṇayoḥ loṭiṣyamāṇānām
Locativeloṭiṣyamāṇāyām loṭiṣyamāṇayoḥ loṭiṣyamāṇāsu

Adverb -loṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria