Declension table of ?loṭiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | loṭiṣyamāṇam | loṭiṣyamāṇe | loṭiṣyamāṇāni |
Vocative | loṭiṣyamāṇa | loṭiṣyamāṇe | loṭiṣyamāṇāni |
Accusative | loṭiṣyamāṇam | loṭiṣyamāṇe | loṭiṣyamāṇāni |
Instrumental | loṭiṣyamāṇena | loṭiṣyamāṇābhyām | loṭiṣyamāṇaiḥ |
Dative | loṭiṣyamāṇāya | loṭiṣyamāṇābhyām | loṭiṣyamāṇebhyaḥ |
Ablative | loṭiṣyamāṇāt | loṭiṣyamāṇābhyām | loṭiṣyamāṇebhyaḥ |
Genitive | loṭiṣyamāṇasya | loṭiṣyamāṇayoḥ | loṭiṣyamāṇānām |
Locative | loṭiṣyamāṇe | loṭiṣyamāṇayoḥ | loṭiṣyamāṇeṣu |