Declension table of ?loṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeloṭiṣyamāṇam loṭiṣyamāṇe loṭiṣyamāṇāni
Vocativeloṭiṣyamāṇa loṭiṣyamāṇe loṭiṣyamāṇāni
Accusativeloṭiṣyamāṇam loṭiṣyamāṇe loṭiṣyamāṇāni
Instrumentalloṭiṣyamāṇena loṭiṣyamāṇābhyām loṭiṣyamāṇaiḥ
Dativeloṭiṣyamāṇāya loṭiṣyamāṇābhyām loṭiṣyamāṇebhyaḥ
Ablativeloṭiṣyamāṇāt loṭiṣyamāṇābhyām loṭiṣyamāṇebhyaḥ
Genitiveloṭiṣyamāṇasya loṭiṣyamāṇayoḥ loṭiṣyamāṇānām
Locativeloṭiṣyamāṇe loṭiṣyamāṇayoḥ loṭiṣyamāṇeṣu

Compound loṭiṣyamāṇa -

Adverb -loṭiṣyamāṇam -loṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria