Declension table of ?loṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeloṭiṣyamāṇaḥ loṭiṣyamāṇau loṭiṣyamāṇāḥ
Vocativeloṭiṣyamāṇa loṭiṣyamāṇau loṭiṣyamāṇāḥ
Accusativeloṭiṣyamāṇam loṭiṣyamāṇau loṭiṣyamāṇān
Instrumentalloṭiṣyamāṇena loṭiṣyamāṇābhyām loṭiṣyamāṇaiḥ loṭiṣyamāṇebhiḥ
Dativeloṭiṣyamāṇāya loṭiṣyamāṇābhyām loṭiṣyamāṇebhyaḥ
Ablativeloṭiṣyamāṇāt loṭiṣyamāṇābhyām loṭiṣyamāṇebhyaḥ
Genitiveloṭiṣyamāṇasya loṭiṣyamāṇayoḥ loṭiṣyamāṇānām
Locativeloṭiṣyamāṇe loṭiṣyamāṇayoḥ loṭiṣyamāṇeṣu

Compound loṭiṣyamāṇa -

Adverb -loṭiṣyamāṇam -loṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria