Declension table of ?loṭhyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | loṭhyamānaḥ | loṭhyamānau | loṭhyamānāḥ |
Vocative | loṭhyamāna | loṭhyamānau | loṭhyamānāḥ |
Accusative | loṭhyamānam | loṭhyamānau | loṭhyamānān |
Instrumental | loṭhyamānena | loṭhyamānābhyām | loṭhyamānaiḥ loṭhyamānebhiḥ |
Dative | loṭhyamānāya | loṭhyamānābhyām | loṭhyamānebhyaḥ |
Ablative | loṭhyamānāt | loṭhyamānābhyām | loṭhyamānebhyaḥ |
Genitive | loṭhyamānasya | loṭhyamānayoḥ | loṭhyamānānām |
Locative | loṭhyamāne | loṭhyamānayoḥ | loṭhyamāneṣu |