सुबन्तावली ?लोठितवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | लोठितवती | लोठितवत्यौ | लोठितवत्यः |
सम्बोधनम् | लोठितवति | लोठितवत्यौ | लोठितवत्यः |
द्वितीया | लोठितवतीम् | लोठितवत्यौ | लोठितवतीः |
तृतीया | लोठितवत्या | लोठितवतीभ्याम् | लोठितवतीभिः |
चतुर्थी | लोठितवत्यै | लोठितवतीभ्याम् | लोठितवतीभ्यः |
पञ्चमी | लोठितवत्याः | लोठितवतीभ्याम् | लोठितवतीभ्यः |
षष्ठी | लोठितवत्याः | लोठितवत्योः | लोठितवतीनाम् |
सप्तमी | लोठितवत्याम् | लोठितवत्योः | लोठितवतीषु |