Declension table of ?loṭhitavat

Deva

MasculineSingularDualPlural
Nominativeloṭhitavān loṭhitavantau loṭhitavantaḥ
Vocativeloṭhitavan loṭhitavantau loṭhitavantaḥ
Accusativeloṭhitavantam loṭhitavantau loṭhitavataḥ
Instrumentalloṭhitavatā loṭhitavadbhyām loṭhitavadbhiḥ
Dativeloṭhitavate loṭhitavadbhyām loṭhitavadbhyaḥ
Ablativeloṭhitavataḥ loṭhitavadbhyām loṭhitavadbhyaḥ
Genitiveloṭhitavataḥ loṭhitavatoḥ loṭhitavatām
Locativeloṭhitavati loṭhitavatoḥ loṭhitavatsu

Compound loṭhitavat -

Adverb -loṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria