Declension table of ?loṭhitā

Deva

FeminineSingularDualPlural
Nominativeloṭhitā loṭhite loṭhitāḥ
Vocativeloṭhite loṭhite loṭhitāḥ
Accusativeloṭhitām loṭhite loṭhitāḥ
Instrumentalloṭhitayā loṭhitābhyām loṭhitābhiḥ
Dativeloṭhitāyai loṭhitābhyām loṭhitābhyaḥ
Ablativeloṭhitāyāḥ loṭhitābhyām loṭhitābhyaḥ
Genitiveloṭhitāyāḥ loṭhitayoḥ loṭhitānām
Locativeloṭhitāyām loṭhitayoḥ loṭhitāsu

Adverb -loṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria