Declension table of ?loṭhita

Deva

MasculineSingularDualPlural
Nominativeloṭhitaḥ loṭhitau loṭhitāḥ
Vocativeloṭhita loṭhitau loṭhitāḥ
Accusativeloṭhitam loṭhitau loṭhitān
Instrumentalloṭhitena loṭhitābhyām loṭhitaiḥ loṭhitebhiḥ
Dativeloṭhitāya loṭhitābhyām loṭhitebhyaḥ
Ablativeloṭhitāt loṭhitābhyām loṭhitebhyaḥ
Genitiveloṭhitasya loṭhitayoḥ loṭhitānām
Locativeloṭhite loṭhitayoḥ loṭhiteṣu

Compound loṭhita -

Adverb -loṭhitam -loṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria