Declension table of ?loṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativeloṭhayitavyā loṭhayitavye loṭhayitavyāḥ
Vocativeloṭhayitavye loṭhayitavye loṭhayitavyāḥ
Accusativeloṭhayitavyām loṭhayitavye loṭhayitavyāḥ
Instrumentalloṭhayitavyayā loṭhayitavyābhyām loṭhayitavyābhiḥ
Dativeloṭhayitavyāyai loṭhayitavyābhyām loṭhayitavyābhyaḥ
Ablativeloṭhayitavyāyāḥ loṭhayitavyābhyām loṭhayitavyābhyaḥ
Genitiveloṭhayitavyāyāḥ loṭhayitavyayoḥ loṭhayitavyānām
Locativeloṭhayitavyāyām loṭhayitavyayoḥ loṭhayitavyāsu

Adverb -loṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria