Declension table of ?loṭhayitavya

Deva

NeuterSingularDualPlural
Nominativeloṭhayitavyam loṭhayitavye loṭhayitavyāni
Vocativeloṭhayitavya loṭhayitavye loṭhayitavyāni
Accusativeloṭhayitavyam loṭhayitavye loṭhayitavyāni
Instrumentalloṭhayitavyena loṭhayitavyābhyām loṭhayitavyaiḥ
Dativeloṭhayitavyāya loṭhayitavyābhyām loṭhayitavyebhyaḥ
Ablativeloṭhayitavyāt loṭhayitavyābhyām loṭhayitavyebhyaḥ
Genitiveloṭhayitavyasya loṭhayitavyayoḥ loṭhayitavyānām
Locativeloṭhayitavye loṭhayitavyayoḥ loṭhayitavyeṣu

Compound loṭhayitavya -

Adverb -loṭhayitavyam -loṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria