Declension table of ?loṭhayitavya

Deva

MasculineSingularDualPlural
Nominativeloṭhayitavyaḥ loṭhayitavyau loṭhayitavyāḥ
Vocativeloṭhayitavya loṭhayitavyau loṭhayitavyāḥ
Accusativeloṭhayitavyam loṭhayitavyau loṭhayitavyān
Instrumentalloṭhayitavyena loṭhayitavyābhyām loṭhayitavyaiḥ loṭhayitavyebhiḥ
Dativeloṭhayitavyāya loṭhayitavyābhyām loṭhayitavyebhyaḥ
Ablativeloṭhayitavyāt loṭhayitavyābhyām loṭhayitavyebhyaḥ
Genitiveloṭhayitavyasya loṭhayitavyayoḥ loṭhayitavyānām
Locativeloṭhayitavye loṭhayitavyayoḥ loṭhayitavyeṣu

Compound loṭhayitavya -

Adverb -loṭhayitavyam -loṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria