सुबन्तावली ?लोठयितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | लोठयितव्यः | लोठयितव्यौ | लोठयितव्याः |
सम्बोधनम् | लोठयितव्य | लोठयितव्यौ | लोठयितव्याः |
द्वितीया | लोठयितव्यम् | लोठयितव्यौ | लोठयितव्यान् |
तृतीया | लोठयितव्येन | लोठयितव्याभ्याम् | लोठयितव्यैः लोठयितव्येभिः |
चतुर्थी | लोठयितव्याय | लोठयितव्याभ्याम् | लोठयितव्येभ्यः |
पञ्चमी | लोठयितव्यात् | लोठयितव्याभ्याम् | लोठयितव्येभ्यः |
षष्ठी | लोठयितव्यस्य | लोठयितव्ययोः | लोठयितव्यानाम् |
सप्तमी | लोठयितव्ये | लोठयितव्ययोः | लोठयितव्येषु |