Declension table of ?loṭhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeloṭhayiṣyat loṭhayiṣyantī loṭhayiṣyatī loṭhayiṣyanti
Vocativeloṭhayiṣyat loṭhayiṣyantī loṭhayiṣyatī loṭhayiṣyanti
Accusativeloṭhayiṣyat loṭhayiṣyantī loṭhayiṣyatī loṭhayiṣyanti
Instrumentalloṭhayiṣyatā loṭhayiṣyadbhyām loṭhayiṣyadbhiḥ
Dativeloṭhayiṣyate loṭhayiṣyadbhyām loṭhayiṣyadbhyaḥ
Ablativeloṭhayiṣyataḥ loṭhayiṣyadbhyām loṭhayiṣyadbhyaḥ
Genitiveloṭhayiṣyataḥ loṭhayiṣyatoḥ loṭhayiṣyatām
Locativeloṭhayiṣyati loṭhayiṣyatoḥ loṭhayiṣyatsu

Adverb -loṭhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria