Declension table of ?loṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeloṭhayiṣyan loṭhayiṣyantau loṭhayiṣyantaḥ
Vocativeloṭhayiṣyan loṭhayiṣyantau loṭhayiṣyantaḥ
Accusativeloṭhayiṣyantam loṭhayiṣyantau loṭhayiṣyataḥ
Instrumentalloṭhayiṣyatā loṭhayiṣyadbhyām loṭhayiṣyadbhiḥ
Dativeloṭhayiṣyate loṭhayiṣyadbhyām loṭhayiṣyadbhyaḥ
Ablativeloṭhayiṣyataḥ loṭhayiṣyadbhyām loṭhayiṣyadbhyaḥ
Genitiveloṭhayiṣyataḥ loṭhayiṣyatoḥ loṭhayiṣyatām
Locativeloṭhayiṣyati loṭhayiṣyatoḥ loṭhayiṣyatsu

Compound loṭhayiṣyat -

Adverb -loṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria