Declension table of ?loṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeloṭhayiṣyantī loṭhayiṣyantyau loṭhayiṣyantyaḥ
Vocativeloṭhayiṣyanti loṭhayiṣyantyau loṭhayiṣyantyaḥ
Accusativeloṭhayiṣyantīm loṭhayiṣyantyau loṭhayiṣyantīḥ
Instrumentalloṭhayiṣyantyā loṭhayiṣyantībhyām loṭhayiṣyantībhiḥ
Dativeloṭhayiṣyantyai loṭhayiṣyantībhyām loṭhayiṣyantībhyaḥ
Ablativeloṭhayiṣyantyāḥ loṭhayiṣyantībhyām loṭhayiṣyantībhyaḥ
Genitiveloṭhayiṣyantyāḥ loṭhayiṣyantyoḥ loṭhayiṣyantīnām
Locativeloṭhayiṣyantyām loṭhayiṣyantyoḥ loṭhayiṣyantīṣu

Compound loṭhayiṣyanti - loṭhayiṣyantī -

Adverb -loṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria