Declension table of ?loṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeloṭhayiṣyamāṇā loṭhayiṣyamāṇe loṭhayiṣyamāṇāḥ
Vocativeloṭhayiṣyamāṇe loṭhayiṣyamāṇe loṭhayiṣyamāṇāḥ
Accusativeloṭhayiṣyamāṇām loṭhayiṣyamāṇe loṭhayiṣyamāṇāḥ
Instrumentalloṭhayiṣyamāṇayā loṭhayiṣyamāṇābhyām loṭhayiṣyamāṇābhiḥ
Dativeloṭhayiṣyamāṇāyai loṭhayiṣyamāṇābhyām loṭhayiṣyamāṇābhyaḥ
Ablativeloṭhayiṣyamāṇāyāḥ loṭhayiṣyamāṇābhyām loṭhayiṣyamāṇābhyaḥ
Genitiveloṭhayiṣyamāṇāyāḥ loṭhayiṣyamāṇayoḥ loṭhayiṣyamāṇānām
Locativeloṭhayiṣyamāṇāyām loṭhayiṣyamāṇayoḥ loṭhayiṣyamāṇāsu

Adverb -loṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria