सुबन्तावली ?लोठयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालोठयिष्यमाणः लोठयिष्यमाणौ लोठयिष्यमाणाः
सम्बोधनम्लोठयिष्यमाण लोठयिष्यमाणौ लोठयिष्यमाणाः
द्वितीयालोठयिष्यमाणम् लोठयिष्यमाणौ लोठयिष्यमाणान्
तृतीयालोठयिष्यमाणेन लोठयिष्यमाणाभ्याम् लोठयिष्यमाणैः लोठयिष्यमाणेभिः
चतुर्थीलोठयिष्यमाणाय लोठयिष्यमाणाभ्याम् लोठयिष्यमाणेभ्यः
पञ्चमीलोठयिष्यमाणात् लोठयिष्यमाणाभ्याम् लोठयिष्यमाणेभ्यः
षष्ठीलोठयिष्यमाणस्य लोठयिष्यमाणयोः लोठयिष्यमाणानाम्
सप्तमीलोठयिष्यमाणे लोठयिष्यमाणयोः लोठयिष्यमाणेषु

समास लोठयिष्यमाण

अव्यय ॰लोठयिष्यमाणम् ॰लोठयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria