Declension table of ?loṭhayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | loṭhayiṣyamāṇaḥ | loṭhayiṣyamāṇau | loṭhayiṣyamāṇāḥ |
Vocative | loṭhayiṣyamāṇa | loṭhayiṣyamāṇau | loṭhayiṣyamāṇāḥ |
Accusative | loṭhayiṣyamāṇam | loṭhayiṣyamāṇau | loṭhayiṣyamāṇān |
Instrumental | loṭhayiṣyamāṇena | loṭhayiṣyamāṇābhyām | loṭhayiṣyamāṇaiḥ |
Dative | loṭhayiṣyamāṇāya | loṭhayiṣyamāṇābhyām | loṭhayiṣyamāṇebhyaḥ |
Ablative | loṭhayiṣyamāṇāt | loṭhayiṣyamāṇābhyām | loṭhayiṣyamāṇebhyaḥ |
Genitive | loṭhayiṣyamāṇasya | loṭhayiṣyamāṇayoḥ | loṭhayiṣyamāṇānām |
Locative | loṭhayiṣyamāṇe | loṭhayiṣyamāṇayoḥ | loṭhayiṣyamāṇeṣu |