Declension table of ?loṭhayantī

Deva

FeminineSingularDualPlural
Nominativeloṭhayantī loṭhayantyau loṭhayantyaḥ
Vocativeloṭhayanti loṭhayantyau loṭhayantyaḥ
Accusativeloṭhayantīm loṭhayantyau loṭhayantīḥ
Instrumentalloṭhayantyā loṭhayantībhyām loṭhayantībhiḥ
Dativeloṭhayantyai loṭhayantībhyām loṭhayantībhyaḥ
Ablativeloṭhayantyāḥ loṭhayantībhyām loṭhayantībhyaḥ
Genitiveloṭhayantyāḥ loṭhayantyoḥ loṭhayantīnām
Locativeloṭhayantyām loṭhayantyoḥ loṭhayantīṣu

Compound loṭhayanti - loṭhayantī -

Adverb -loṭhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria