Declension table of ?loṭhat

Deva

NeuterSingularDualPlural
Nominativeloṭhat loṭhantī loṭhatī loṭhanti
Vocativeloṭhat loṭhantī loṭhatī loṭhanti
Accusativeloṭhat loṭhantī loṭhatī loṭhanti
Instrumentalloṭhatā loṭhadbhyām loṭhadbhiḥ
Dativeloṭhate loṭhadbhyām loṭhadbhyaḥ
Ablativeloṭhataḥ loṭhadbhyām loṭhadbhyaḥ
Genitiveloṭhataḥ loṭhatoḥ loṭhatām
Locativeloṭhati loṭhatoḥ loṭhatsu

Adverb -loṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria