Declension table of ?loṭhat

Deva

MasculineSingularDualPlural
Nominativeloṭhan loṭhantau loṭhantaḥ
Vocativeloṭhan loṭhantau loṭhantaḥ
Accusativeloṭhantam loṭhantau loṭhataḥ
Instrumentalloṭhatā loṭhadbhyām loṭhadbhiḥ
Dativeloṭhate loṭhadbhyām loṭhadbhyaḥ
Ablativeloṭhataḥ loṭhadbhyām loṭhadbhyaḥ
Genitiveloṭhataḥ loṭhatoḥ loṭhatām
Locativeloṭhati loṭhatoḥ loṭhatsu

Compound loṭhat -

Adverb -loṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria