Declension table of ?loṭhantī

Deva

FeminineSingularDualPlural
Nominativeloṭhantī loṭhantyau loṭhantyaḥ
Vocativeloṭhanti loṭhantyau loṭhantyaḥ
Accusativeloṭhantīm loṭhantyau loṭhantīḥ
Instrumentalloṭhantyā loṭhantībhyām loṭhantībhiḥ
Dativeloṭhantyai loṭhantībhyām loṭhantībhyaḥ
Ablativeloṭhantyāḥ loṭhantībhyām loṭhantībhyaḥ
Genitiveloṭhantyāḥ loṭhantyoḥ loṭhantīnām
Locativeloṭhantyām loṭhantyoḥ loṭhantīṣu

Compound loṭhanti - loṭhantī -

Adverb -loṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria