Declension table of ?loṭhanīya

Deva

MasculineSingularDualPlural
Nominativeloṭhanīyaḥ loṭhanīyau loṭhanīyāḥ
Vocativeloṭhanīya loṭhanīyau loṭhanīyāḥ
Accusativeloṭhanīyam loṭhanīyau loṭhanīyān
Instrumentalloṭhanīyena loṭhanīyābhyām loṭhanīyaiḥ loṭhanīyebhiḥ
Dativeloṭhanīyāya loṭhanīyābhyām loṭhanīyebhyaḥ
Ablativeloṭhanīyāt loṭhanīyābhyām loṭhanīyebhyaḥ
Genitiveloṭhanīyasya loṭhanīyayoḥ loṭhanīyānām
Locativeloṭhanīye loṭhanīyayoḥ loṭhanīyeṣu

Compound loṭhanīya -

Adverb -loṭhanīyam -loṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria