सुबन्तावली ?लोठन

Roma

पुमान्एकद्विबहु
प्रथमालोठनः लोठनौ लोठनाः
सम्बोधनम्लोठन लोठनौ लोठनाः
द्वितीयालोठनम् लोठनौ लोठनान्
तृतीयालोठनेन लोठनाभ्याम् लोठनैः लोठनेभिः
चतुर्थीलोठनाय लोठनाभ्याम् लोठनेभ्यः
पञ्चमीलोठनात् लोठनाभ्याम् लोठनेभ्यः
षष्ठीलोठनस्य लोठनयोः लोठनानाम्
सप्तमीलोठने लोठनयोः लोठनेषु

समास लोठन

अव्यय ॰लोठनम् ॰लोठनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria