Declension table of ?loṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeloṭayiṣyantī loṭayiṣyantyau loṭayiṣyantyaḥ
Vocativeloṭayiṣyanti loṭayiṣyantyau loṭayiṣyantyaḥ
Accusativeloṭayiṣyantīm loṭayiṣyantyau loṭayiṣyantīḥ
Instrumentalloṭayiṣyantyā loṭayiṣyantībhyām loṭayiṣyantībhiḥ
Dativeloṭayiṣyantyai loṭayiṣyantībhyām loṭayiṣyantībhyaḥ
Ablativeloṭayiṣyantyāḥ loṭayiṣyantībhyām loṭayiṣyantībhyaḥ
Genitiveloṭayiṣyantyāḥ loṭayiṣyantyoḥ loṭayiṣyantīnām
Locativeloṭayiṣyantyām loṭayiṣyantyoḥ loṭayiṣyantīṣu

Compound loṭayiṣyanti - loṭayiṣyantī -

Adverb -loṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria