Declension table of ?loṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeloṭayiṣyamāṇā loṭayiṣyamāṇe loṭayiṣyamāṇāḥ
Vocativeloṭayiṣyamāṇe loṭayiṣyamāṇe loṭayiṣyamāṇāḥ
Accusativeloṭayiṣyamāṇām loṭayiṣyamāṇe loṭayiṣyamāṇāḥ
Instrumentalloṭayiṣyamāṇayā loṭayiṣyamāṇābhyām loṭayiṣyamāṇābhiḥ
Dativeloṭayiṣyamāṇāyai loṭayiṣyamāṇābhyām loṭayiṣyamāṇābhyaḥ
Ablativeloṭayiṣyamāṇāyāḥ loṭayiṣyamāṇābhyām loṭayiṣyamāṇābhyaḥ
Genitiveloṭayiṣyamāṇāyāḥ loṭayiṣyamāṇayoḥ loṭayiṣyamāṇānām
Locativeloṭayiṣyamāṇāyām loṭayiṣyamāṇayoḥ loṭayiṣyamāṇāsu

Adverb -loṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria