Declension table of ?loṭayamāna

Deva

MasculineSingularDualPlural
Nominativeloṭayamānaḥ loṭayamānau loṭayamānāḥ
Vocativeloṭayamāna loṭayamānau loṭayamānāḥ
Accusativeloṭayamānam loṭayamānau loṭayamānān
Instrumentalloṭayamānena loṭayamānābhyām loṭayamānaiḥ loṭayamānebhiḥ
Dativeloṭayamānāya loṭayamānābhyām loṭayamānebhyaḥ
Ablativeloṭayamānāt loṭayamānābhyām loṭayamānebhyaḥ
Genitiveloṭayamānasya loṭayamānayoḥ loṭayamānānām
Locativeloṭayamāne loṭayamānayoḥ loṭayamāneṣu

Compound loṭayamāna -

Adverb -loṭayamānam -loṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria