Declension table of ?loṭanīya

Deva

MasculineSingularDualPlural
Nominativeloṭanīyaḥ loṭanīyau loṭanīyāḥ
Vocativeloṭanīya loṭanīyau loṭanīyāḥ
Accusativeloṭanīyam loṭanīyau loṭanīyān
Instrumentalloṭanīyena loṭanīyābhyām loṭanīyaiḥ loṭanīyebhiḥ
Dativeloṭanīyāya loṭanīyābhyām loṭanīyebhyaḥ
Ablativeloṭanīyāt loṭanīyābhyām loṭanīyebhyaḥ
Genitiveloṭanīyasya loṭanīyayoḥ loṭanīyānām
Locativeloṭanīye loṭanīyayoḥ loṭanīyeṣu

Compound loṭanīya -

Adverb -loṭanīyam -loṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria