Declension table of ?loṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeloṭṭavatī loṭṭavatyau loṭṭavatyaḥ
Vocativeloṭṭavati loṭṭavatyau loṭṭavatyaḥ
Accusativeloṭṭavatīm loṭṭavatyau loṭṭavatīḥ
Instrumentalloṭṭavatyā loṭṭavatībhyām loṭṭavatībhiḥ
Dativeloṭṭavatyai loṭṭavatībhyām loṭṭavatībhyaḥ
Ablativeloṭṭavatyāḥ loṭṭavatībhyām loṭṭavatībhyaḥ
Genitiveloṭṭavatyāḥ loṭṭavatyoḥ loṭṭavatīnām
Locativeloṭṭavatyām loṭṭavatyoḥ loṭṭavatīṣu

Compound loṭṭavati - loṭṭavatī -

Adverb -loṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria