Declension table of ?loṭṭavat

Deva

MasculineSingularDualPlural
Nominativeloṭṭavān loṭṭavantau loṭṭavantaḥ
Vocativeloṭṭavan loṭṭavantau loṭṭavantaḥ
Accusativeloṭṭavantam loṭṭavantau loṭṭavataḥ
Instrumentalloṭṭavatā loṭṭavadbhyām loṭṭavadbhiḥ
Dativeloṭṭavate loṭṭavadbhyām loṭṭavadbhyaḥ
Ablativeloṭṭavataḥ loṭṭavadbhyām loṭṭavadbhyaḥ
Genitiveloṭṭavataḥ loṭṭavatoḥ loṭṭavatām
Locativeloṭṭavati loṭṭavatoḥ loṭṭavatsu

Compound loṭṭavat -

Adverb -loṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria