Declension table of ?loṣitavya

Deva

NeuterSingularDualPlural
Nominativeloṣitavyam loṣitavye loṣitavyāni
Vocativeloṣitavya loṣitavye loṣitavyāni
Accusativeloṣitavyam loṣitavye loṣitavyāni
Instrumentalloṣitavyena loṣitavyābhyām loṣitavyaiḥ
Dativeloṣitavyāya loṣitavyābhyām loṣitavyebhyaḥ
Ablativeloṣitavyāt loṣitavyābhyām loṣitavyebhyaḥ
Genitiveloṣitavyasya loṣitavyayoḥ loṣitavyānām
Locativeloṣitavye loṣitavyayoḥ loṣitavyeṣu

Compound loṣitavya -

Adverb -loṣitavyam -loṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria