Declension table of ?loṣitavya

Deva

MasculineSingularDualPlural
Nominativeloṣitavyaḥ loṣitavyau loṣitavyāḥ
Vocativeloṣitavya loṣitavyau loṣitavyāḥ
Accusativeloṣitavyam loṣitavyau loṣitavyān
Instrumentalloṣitavyena loṣitavyābhyām loṣitavyaiḥ loṣitavyebhiḥ
Dativeloṣitavyāya loṣitavyābhyām loṣitavyebhyaḥ
Ablativeloṣitavyāt loṣitavyābhyām loṣitavyebhyaḥ
Genitiveloṣitavyasya loṣitavyayoḥ loṣitavyānām
Locativeloṣitavye loṣitavyayoḥ loṣitavyeṣu

Compound loṣitavya -

Adverb -loṣitavyam -loṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria