Declension table of ?loṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeloṣiṣyat loṣiṣyantī loṣiṣyatī loṣiṣyanti
Vocativeloṣiṣyat loṣiṣyantī loṣiṣyatī loṣiṣyanti
Accusativeloṣiṣyat loṣiṣyantī loṣiṣyatī loṣiṣyanti
Instrumentalloṣiṣyatā loṣiṣyadbhyām loṣiṣyadbhiḥ
Dativeloṣiṣyate loṣiṣyadbhyām loṣiṣyadbhyaḥ
Ablativeloṣiṣyataḥ loṣiṣyadbhyām loṣiṣyadbhyaḥ
Genitiveloṣiṣyataḥ loṣiṣyatoḥ loṣiṣyatām
Locativeloṣiṣyati loṣiṣyatoḥ loṣiṣyatsu

Adverb -loṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria