Declension table of ?loṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeloṣiṣyan loṣiṣyantau loṣiṣyantaḥ
Vocativeloṣiṣyan loṣiṣyantau loṣiṣyantaḥ
Accusativeloṣiṣyantam loṣiṣyantau loṣiṣyataḥ
Instrumentalloṣiṣyatā loṣiṣyadbhyām loṣiṣyadbhiḥ
Dativeloṣiṣyate loṣiṣyadbhyām loṣiṣyadbhyaḥ
Ablativeloṣiṣyataḥ loṣiṣyadbhyām loṣiṣyadbhyaḥ
Genitiveloṣiṣyataḥ loṣiṣyatoḥ loṣiṣyatām
Locativeloṣiṣyati loṣiṣyatoḥ loṣiṣyatsu

Compound loṣiṣyat -

Adverb -loṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria