Declension table of ?loṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeloṣiṣyamāṇā loṣiṣyamāṇe loṣiṣyamāṇāḥ
Vocativeloṣiṣyamāṇe loṣiṣyamāṇe loṣiṣyamāṇāḥ
Accusativeloṣiṣyamāṇām loṣiṣyamāṇe loṣiṣyamāṇāḥ
Instrumentalloṣiṣyamāṇayā loṣiṣyamāṇābhyām loṣiṣyamāṇābhiḥ
Dativeloṣiṣyamāṇāyai loṣiṣyamāṇābhyām loṣiṣyamāṇābhyaḥ
Ablativeloṣiṣyamāṇāyāḥ loṣiṣyamāṇābhyām loṣiṣyamāṇābhyaḥ
Genitiveloṣiṣyamāṇāyāḥ loṣiṣyamāṇayoḥ loṣiṣyamāṇānām
Locativeloṣiṣyamāṇāyām loṣiṣyamāṇayoḥ loṣiṣyamāṇāsu

Adverb -loṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria