Declension table of ?loṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeloṣiṣyamāṇaḥ loṣiṣyamāṇau loṣiṣyamāṇāḥ
Vocativeloṣiṣyamāṇa loṣiṣyamāṇau loṣiṣyamāṇāḥ
Accusativeloṣiṣyamāṇam loṣiṣyamāṇau loṣiṣyamāṇān
Instrumentalloṣiṣyamāṇena loṣiṣyamāṇābhyām loṣiṣyamāṇaiḥ loṣiṣyamāṇebhiḥ
Dativeloṣiṣyamāṇāya loṣiṣyamāṇābhyām loṣiṣyamāṇebhyaḥ
Ablativeloṣiṣyamāṇāt loṣiṣyamāṇābhyām loṣiṣyamāṇebhyaḥ
Genitiveloṣiṣyamāṇasya loṣiṣyamāṇayoḥ loṣiṣyamāṇānām
Locativeloṣiṣyamāṇe loṣiṣyamāṇayoḥ loṣiṣyamāṇeṣu

Compound loṣiṣyamāṇa -

Adverb -loṣiṣyamāṇam -loṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria