Declension table of ?loṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeloṣaṇīyaḥ loṣaṇīyau loṣaṇīyāḥ
Vocativeloṣaṇīya loṣaṇīyau loṣaṇīyāḥ
Accusativeloṣaṇīyam loṣaṇīyau loṣaṇīyān
Instrumentalloṣaṇīyena loṣaṇīyābhyām loṣaṇīyaiḥ loṣaṇīyebhiḥ
Dativeloṣaṇīyāya loṣaṇīyābhyām loṣaṇīyebhyaḥ
Ablativeloṣaṇīyāt loṣaṇīyābhyām loṣaṇīyebhyaḥ
Genitiveloṣaṇīyasya loṣaṇīyayoḥ loṣaṇīyānām
Locativeloṣaṇīye loṣaṇīyayoḥ loṣaṇīyeṣu

Compound loṣaṇīya -

Adverb -loṣaṇīyam -loṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria